VEDICPUROHIT.COM

Ramanama Ramayanam
Home
Services
Study course
Learn Sanskrit
Bhagavatam Sumerized
Muhurta
Make a Donation
Yajna/Agnihotra
Ayushyam
Sri Suktam
Purusa Suktam
Nrisimha Kavacham
Purifying Karma
Narayana Bali
Antyesti
Shraaddham
Mantras
Asaucham
Radhika Pranati
Krishna Pranati
Ramanama Ramayanam
Links
Location
Contact Me
*

Rama Nama Rāmāyańam

Nama ramayanam is a garland of 108 stanzas representing recital of the entire Ramayana in the form of a song. In simple, beautiful and melodic form it tells the glorious story of Lord Rama in a way that every one can follow. In fact, it is very popular among gatherings of villagers to recite this in chorus to express their devotion.

rāma rāma jaya rājā rām
rāma rāma jaya sītā rām

*********************** Bāla Kāńdam

uddha brahma parātpara rām
kālātmaka paramewara rām
esha talpa sukha nidrita rām
brahmādy amara prārthita rām
chanda kirańa kula mandana rām
rīmad daaratha nandana rām
kausalyā sukha vardhana rām
vivāmitra priyatama rām
ghora tātakā ghataka rām
mārīchādi nipātaka rām
kauika makha samrakshaka rām
rīmad āhalyo-uddhāraka rām
gautama muni sampūjita rām
sura muni vara gańa samstuta rām
nāvika dhāvita mrdupada rām
mithila pura-jana mohaka rām
videha mānasa ranjaka rām
traymabaka-karmuka bhanjaka rām
sītā-arpita vara-mālika rām
krita vaivāhika kautuka rām
bhārgava darpa vināaka rām
rīmad-āyodhyā pālaka rām (22)

************************

Ayodhya Kāńdam

agańita guńa-gańa bhūshita rām
avanī tanayā kāmita rām

rākā-chandra samānana rām
pitru-vāky-ārita kānana rām
priya guha vinivedita-pada rām
tat-kshālita nija mrdu-pada rām
bharadvāja-mukha-nandaka rām
chitrakūthādri niketana rām
daaratha santata chintita rām
kaikeyi tanaya-arthita rām
virachita nija-pitr karmaka rām
bharata-arpita nija-pāduka rām (34)
****************************
rāma rāma jaya rājā rām
rāma rāma jaya sītā rām
Ārańya Kāńdam

dańdakā-vana-jana pāvana rām
dushta-virāda vināana rām
arabhanga-sutikshańa-archita rām
agastya-anugraha-vardhita rām
gridhrādhipa samsevita rām
panchavatī tata susthita rām
ūrpańakhārti vidhāyaka rām
khara-dūshana mukha-sūdaka rām
sītā-priya harińānuga rām
mārīchārti-krtāuga rām
vinashta-sītānveshaka rām
gridhrādhipa gati-dāyaka rām
abarī-datta phalāana rām
kabandha bāhu-cchedana rām (48)
****************************
rāma rāma jaya rājā rām
rāma rāma jaya sītā rām

Kishkindā Kāńdam

hanumat-sevita nijapada rām
nata-sugrīva-abīshtada rām
garvita vāli samhāraka rām
vānara-dūta preshaka rām
hita-kara lakshmańa samyuta rām (53)
***************************
Sundara Kāńdam

kapi-vara-santata samsmrta rām
tad gati vighna-dhwamsaka rām
sītā prāń-ādhāraka rām
dushta daanana dūshita rām
ishta-hanumad-bhūshita rām
sītodita kākāvana rām
krta-chūdāmańi darana rām
kapi-vara vachan-āvāsita rām (61)
**************************
Yuddha Kāńdam

rāvańa nidhana prasthita rām
vānara-sainya samāvrta rām
oshita-saridī-ārthita rām
vibhīshańa-abhaya dāyaka rām
parvata setu nibandhaka rām
kumbhakarńa ira-chedaka rām
rākshasa sangha vimardaka rām
ahi mahi rāvańa mārańa rām
samhrta daamukha rāvańa rām
vidhi bhava-mukha sura samstuta rām
ka-sthita-daaratha vīkshita rām
sītā-darana modita rām
abhishikta vibhīshańa natha rām
pushpaka yānārohońa rām
Bharadwāja abhinishevańa rām
bharata prāńa priya kara rām

sāketa-purī bhūshańa rām
sakala swīya samānata rām

ratna-lasat-pitha-asthita rām

pattābhisheka-alankrta rām

pārthiva kula sammānita rām
vibhīshańa-arpita-rańgaka rām
kīakula-anugraha-kara rām
sakala-jīva samrakshaka rām
samasta lokādhāraka rām (86)
**************************
Uttara Kāńdam

āgata-muni-gańa samstuta rām
viruta daakanthodbhava rām
sītālingana-nirvrta rām
nīti-surakshita jana-pada rām
vipina tyājita janakajā rām
kārita-lavańāsura-vadha rām
swargata ambhuka samstuta rām
swatanaya kua-lava nandita rām
awameda kratu dīkshita rām
kālā-vedita surapada rām
āyodhyaka jana muktida rām
vidhi-mukha vibudā-nandaka rām
tejomaya nija-rūpaka rām
samsrti bandha vimochaka rām
dharma-sthāpana tatpara rām
bhakti-parāyańa muktida rām
sarva-charāchara pālaka rām
sarva-bhavāmaya vāraka rām
vaikuńthālaya samsthita rām
nityānanda padasthita rām (108)
***************************

Mangalam

bhayahara-mangala daaratha rām
jaya jaya mangala sītā rām
mangalakara jaya mangala rām
sangata ubha-bibhavodaya rām
ānandāmrta varshaka rām
ārita vatsala jaya jaya rām
raghupati rāghava rājā rām
patita pāvana sītā rām
rāma rāma jaya rājā rām
rāma rāma jaya sītā rām